The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


śivaḥ katham abhibhūtaḥ pārvatyā
शिवः कथम् अभिभूतः पार्वत्या

śivaḥ
[śiva]{ m. sg. nom.}
1.1
{ Subject [M] }
katham
[katham]{ ind.}
2.1
{ katham }
abhibhūtaḥ
[abhi-bhūta { pp. }[abhi-bhū_1]]{ m. sg. nom.}
3.1
{ (Participial) Subject [M] }
pārvatyā
[pārvata]{ f. sg. i.}
[pārvatī]{ f. sg. i.}
4.1
4.2
{ by [F] }
{ by [F] }


शिवः कथम् अभिभूतः पार्वत्या

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria